| Singular | Dual | Plural | |
| Nominative |
अंहतिः
aṁhatiḥ |
अंहती
aṁhatī |
अंहतयः
aṁhatayaḥ |
| Vocative |
अंहते
aṁhate |
अंहती
aṁhatī |
अंहतयः
aṁhatayaḥ |
| Accusative |
अंहतिम्
aṁhatim |
अंहती
aṁhatī |
अंहतीः
aṁhatīḥ |
| Instrumental |
अंहत्या
aṁhatyā |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभिः
aṁhatibhiḥ |
| Dative |
अंहतये
aṁhataye अंहत्यै aṁhatyai |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभ्यः
aṁhatibhyaḥ |
| Ablative |
अंहतेः
aṁhateḥ अंहत्याः aṁhatyāḥ |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभ्यः
aṁhatibhyaḥ |
| Genitive |
अंहतेः
aṁhateḥ अंहत्याः aṁhatyāḥ |
अंहत्योः
aṁhatyoḥ |
अंहतीनाम्
aṁhatīnām |
| Locative |
अंहतौ
aṁhatau अंहत्याम् aṁhatyām |
अंहत्योः
aṁhatyoḥ |
अंहतिषु
aṁhatiṣu |