Singular | Dual | Plural | |
Nominativo |
अंहतिः
aṁhatiḥ |
अंहती
aṁhatī |
अंहतयः
aṁhatayaḥ |
Vocativo |
अंहते
aṁhate |
अंहती
aṁhatī |
अंहतयः
aṁhatayaḥ |
Acusativo |
अंहतिम्
aṁhatim |
अंहती
aṁhatī |
अंहतीः
aṁhatīḥ |
Instrumental |
अंहत्या
aṁhatyā |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभिः
aṁhatibhiḥ |
Dativo |
अंहतये
aṁhataye अंहत्यै aṁhatyai |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभ्यः
aṁhatibhyaḥ |
Ablativo |
अंहतेः
aṁhateḥ अंहत्याः aṁhatyāḥ |
अंहतिभ्याम्
aṁhatibhyām |
अंहतिभ्यः
aṁhatibhyaḥ |
Genitivo |
अंहतेः
aṁhateḥ अंहत्याः aṁhatyāḥ |
अंहत्योः
aṁhatyoḥ |
अंहतीनाम्
aṁhatīnām |
Locativo |
अंहतौ
aṁhatau अंहत्याम् aṁhatyām |
अंहत्योः
aṁhatyoḥ |
अंहतिषु
aṁhatiṣu |