Singular | Dual | Plural | |
Nominative |
तावीषः
tāvīṣaḥ |
तावीषौ
tāvīṣau |
तावीषाः
tāvīṣāḥ |
Vocative |
तावीष
tāvīṣa |
तावीषौ
tāvīṣau |
तावीषाः
tāvīṣāḥ |
Accusative |
तावीषम्
tāvīṣam |
तावीषौ
tāvīṣau |
तावीषान्
tāvīṣān |
Instrumental |
तावीषेण
tāvīṣeṇa |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषैः
tāvīṣaiḥ |
Dative |
तावीषाय
tāvīṣāya |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषेभ्यः
tāvīṣebhyaḥ |
Ablative |
तावीषात्
tāvīṣāt |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषेभ्यः
tāvīṣebhyaḥ |
Genitive |
तावीषस्य
tāvīṣasya |
तावीषयोः
tāvīṣayoḥ |
तावीषाणाम्
tāvīṣāṇām |
Locative |
तावीषे
tāvīṣe |
तावीषयोः
tāvīṣayoḥ |
तावीषेषु
tāvīṣeṣu |