Singular | Dual | Plural | |
Nominativo |
तावीषः
tāvīṣaḥ |
तावीषौ
tāvīṣau |
तावीषाः
tāvīṣāḥ |
Vocativo |
तावीष
tāvīṣa |
तावीषौ
tāvīṣau |
तावीषाः
tāvīṣāḥ |
Acusativo |
तावीषम्
tāvīṣam |
तावीषौ
tāvīṣau |
तावीषान्
tāvīṣān |
Instrumental |
तावीषेण
tāvīṣeṇa |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषैः
tāvīṣaiḥ |
Dativo |
तावीषाय
tāvīṣāya |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषेभ्यः
tāvīṣebhyaḥ |
Ablativo |
तावीषात्
tāvīṣāt |
तावीषाभ्याम्
tāvīṣābhyām |
तावीषेभ्यः
tāvīṣebhyaḥ |
Genitivo |
तावीषस्य
tāvīṣasya |
तावीषयोः
tāvīṣayoḥ |
तावीषाणाम्
tāvīṣāṇām |
Locativo |
तावीषे
tāvīṣe |
तावीषयोः
tāvīṣayoḥ |
तावीषेषु
tāvīṣeṣu |