Singular | Dual | Plural | |
Nominative |
तावीषी
tāvīṣī |
तावीष्यौ
tāvīṣyau |
तावीष्यः
tāvīṣyaḥ |
Vocative |
तावीषि
tāvīṣi |
तावीष्यौ
tāvīṣyau |
तावीष्यः
tāvīṣyaḥ |
Accusative |
तावीषीम्
tāvīṣīm |
तावीष्यौ
tāvīṣyau |
तावीषीः
tāvīṣīḥ |
Instrumental |
तावीष्या
tāvīṣyā |
तावीषीभ्याम्
tāvīṣībhyām |
तावीषीभिः
tāvīṣībhiḥ |
Dative |
तावीष्यै
tāvīṣyai |
तावीषीभ्याम्
tāvīṣībhyām |
तावीषीभ्यः
tāvīṣībhyaḥ |
Ablative |
तावीष्याः
tāvīṣyāḥ |
तावीषीभ्याम्
tāvīṣībhyām |
तावीषीभ्यः
tāvīṣībhyaḥ |
Genitive |
तावीष्याः
tāvīṣyāḥ |
तावीष्योः
tāvīṣyoḥ |
तावीषीणाम्
tāvīṣīṇām |
Locative |
तावीष्याम्
tāvīṣyām |
तावीष्योः
tāvīṣyoḥ |
तावीषीषु
tāvīṣīṣu |