Sanskrit tools

Sanskrit declension


Declension of तास्पन्द्र tāspandra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तास्पन्द्रम् tāspandram
तास्पन्द्रे tāspandre
तास्पन्द्राणि tāspandrāṇi
Vocative तास्पन्द्र tāspandra
तास्पन्द्रे tāspandre
तास्पन्द्राणि tāspandrāṇi
Accusative तास्पन्द्रम् tāspandram
तास्पन्द्रे tāspandre
तास्पन्द्राणि tāspandrāṇi
Instrumental तास्पन्द्रेण tāspandreṇa
तास्पन्द्राभ्याम् tāspandrābhyām
तास्पन्द्रैः tāspandraiḥ
Dative तास्पन्द्राय tāspandrāya
तास्पन्द्राभ्याम् tāspandrābhyām
तास्पन्द्रेभ्यः tāspandrebhyaḥ
Ablative तास्पन्द्रात् tāspandrāt
तास्पन्द्राभ्याम् tāspandrābhyām
तास्पन्द्रेभ्यः tāspandrebhyaḥ
Genitive तास्पन्द्रस्य tāspandrasya
तास्पन्द्रयोः tāspandrayoḥ
तास्पन्द्राणाम् tāspandrāṇām
Locative तास्पन्द्रे tāspandre
तास्पन्द्रयोः tāspandrayoḥ
तास्पन्द्रेषु tāspandreṣu