| Singular | Dual | Plural |
Nominativo |
तास्पन्द्रम्
tāspandram
|
तास्पन्द्रे
tāspandre
|
तास्पन्द्राणि
tāspandrāṇi
|
Vocativo |
तास्पन्द्र
tāspandra
|
तास्पन्द्रे
tāspandre
|
तास्पन्द्राणि
tāspandrāṇi
|
Acusativo |
तास्पन्द्रम्
tāspandram
|
तास्पन्द्रे
tāspandre
|
तास्पन्द्राणि
tāspandrāṇi
|
Instrumental |
तास्पन्द्रेण
tāspandreṇa
|
तास्पन्द्राभ्याम्
tāspandrābhyām
|
तास्पन्द्रैः
tāspandraiḥ
|
Dativo |
तास्पन्द्राय
tāspandrāya
|
तास्पन्द्राभ्याम्
tāspandrābhyām
|
तास्पन्द्रेभ्यः
tāspandrebhyaḥ
|
Ablativo |
तास्पन्द्रात्
tāspandrāt
|
तास्पन्द्राभ्याम्
tāspandrābhyām
|
तास्पन्द्रेभ्यः
tāspandrebhyaḥ
|
Genitivo |
तास्पन्द्रस्य
tāspandrasya
|
तास्पन्द्रयोः
tāspandrayoḥ
|
तास्पन्द्राणाम्
tāspandrāṇām
|
Locativo |
तास्पन्द्रे
tāspandre
|
तास्पन्द्रयोः
tāspandrayoḥ
|
तास्पन्द्रेषु
tāspandreṣu
|