| Singular | Dual | Plural |
Nominative |
तिककितवः
tikakitavaḥ
|
तिककितवौ
tikakitavau
|
तिककितवाः
tikakitavāḥ
|
Vocative |
तिककितव
tikakitava
|
तिककितवौ
tikakitavau
|
तिककितवाः
tikakitavāḥ
|
Accusative |
तिककितवम्
tikakitavam
|
तिककितवौ
tikakitavau
|
तिककितवान्
tikakitavān
|
Instrumental |
तिककितवेन
tikakitavena
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवैः
tikakitavaiḥ
|
Dative |
तिककितवाय
tikakitavāya
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवेभ्यः
tikakitavebhyaḥ
|
Ablative |
तिककितवात्
tikakitavāt
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवेभ्यः
tikakitavebhyaḥ
|
Genitive |
तिककितवस्य
tikakitavasya
|
तिककितवयोः
tikakitavayoḥ
|
तिककितवानाम्
tikakitavānām
|
Locative |
तिककितवे
tikakitave
|
तिककितवयोः
tikakitavayoḥ
|
तिककितवेषु
tikakitaveṣu
|