Sanskrit tools

Sanskrit declension


Declension of तिककितव tikakitava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिककितवः tikakitavaḥ
तिककितवौ tikakitavau
तिककितवाः tikakitavāḥ
Vocative तिककितव tikakitava
तिककितवौ tikakitavau
तिककितवाः tikakitavāḥ
Accusative तिककितवम् tikakitavam
तिककितवौ tikakitavau
तिककितवान् tikakitavān
Instrumental तिककितवेन tikakitavena
तिककितवाभ्याम् tikakitavābhyām
तिककितवैः tikakitavaiḥ
Dative तिककितवाय tikakitavāya
तिककितवाभ्याम् tikakitavābhyām
तिककितवेभ्यः tikakitavebhyaḥ
Ablative तिककितवात् tikakitavāt
तिककितवाभ्याम् tikakitavābhyām
तिककितवेभ्यः tikakitavebhyaḥ
Genitive तिककितवस्य tikakitavasya
तिककितवयोः tikakitavayoḥ
तिककितवानाम् tikakitavānām
Locative तिककितवे tikakitave
तिककितवयोः tikakitavayoḥ
तिककितवेषु tikakitaveṣu