| Singular | Dual | Plural |
Nominativo |
तिककितवः
tikakitavaḥ
|
तिककितवौ
tikakitavau
|
तिककितवाः
tikakitavāḥ
|
Vocativo |
तिककितव
tikakitava
|
तिककितवौ
tikakitavau
|
तिककितवाः
tikakitavāḥ
|
Acusativo |
तिककितवम्
tikakitavam
|
तिककितवौ
tikakitavau
|
तिककितवान्
tikakitavān
|
Instrumental |
तिककितवेन
tikakitavena
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवैः
tikakitavaiḥ
|
Dativo |
तिककितवाय
tikakitavāya
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवेभ्यः
tikakitavebhyaḥ
|
Ablativo |
तिककितवात्
tikakitavāt
|
तिककितवाभ्याम्
tikakitavābhyām
|
तिककितवेभ्यः
tikakitavebhyaḥ
|
Genitivo |
तिककितवस्य
tikakitavasya
|
तिककितवयोः
tikakitavayoḥ
|
तिककितवानाम्
tikakitavānām
|
Locativo |
तिककितवे
tikakitave
|
तिककितवयोः
tikakitavayoḥ
|
तिककितवेषु
tikakitaveṣu
|