Sanskrit tools

Sanskrit declension


Declension of तिककितवादि tikakitavādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिककितवादिः tikakitavādiḥ
तिककितवादी tikakitavādī
तिककितवादयः tikakitavādayaḥ
Vocative तिककितवादे tikakitavāde
तिककितवादी tikakitavādī
तिककितवादयः tikakitavādayaḥ
Accusative तिककितवादिम् tikakitavādim
तिककितवादी tikakitavādī
तिककितवादीन् tikakitavādīn
Instrumental तिककितवादिना tikakitavādinā
तिककितवादिभ्याम् tikakitavādibhyām
तिककितवादिभिः tikakitavādibhiḥ
Dative तिककितवादये tikakitavādaye
तिककितवादिभ्याम् tikakitavādibhyām
तिककितवादिभ्यः tikakitavādibhyaḥ
Ablative तिककितवादेः tikakitavādeḥ
तिककितवादिभ्याम् tikakitavādibhyām
तिककितवादिभ्यः tikakitavādibhyaḥ
Genitive तिककितवादेः tikakitavādeḥ
तिककितवाद्योः tikakitavādyoḥ
तिककितवादीनाम् tikakitavādīnām
Locative तिककितवादौ tikakitavādau
तिककितवाद्योः tikakitavādyoḥ
तिककितवादिषु tikakitavādiṣu