| Singular | Dual | Plural |
Nominativo |
तिककितवादिः
tikakitavādiḥ
|
तिककितवादी
tikakitavādī
|
तिककितवादयः
tikakitavādayaḥ
|
Vocativo |
तिककितवादे
tikakitavāde
|
तिककितवादी
tikakitavādī
|
तिककितवादयः
tikakitavādayaḥ
|
Acusativo |
तिककितवादिम्
tikakitavādim
|
तिककितवादी
tikakitavādī
|
तिककितवादीन्
tikakitavādīn
|
Instrumental |
तिककितवादिना
tikakitavādinā
|
तिककितवादिभ्याम्
tikakitavādibhyām
|
तिककितवादिभिः
tikakitavādibhiḥ
|
Dativo |
तिककितवादये
tikakitavādaye
|
तिककितवादिभ्याम्
tikakitavādibhyām
|
तिककितवादिभ्यः
tikakitavādibhyaḥ
|
Ablativo |
तिककितवादेः
tikakitavādeḥ
|
तिककितवादिभ्याम्
tikakitavādibhyām
|
तिककितवादिभ्यः
tikakitavādibhyaḥ
|
Genitivo |
तिककितवादेः
tikakitavādeḥ
|
तिककितवाद्योः
tikakitavādyoḥ
|
तिककितवादीनाम्
tikakitavādīnām
|
Locativo |
तिककितवादौ
tikakitavādau
|
तिककितवाद्योः
tikakitavādyoḥ
|
तिककितवादिषु
tikakitavādiṣu
|