Sanskrit tools

Sanskrit declension


Declension of तिक्तधातु tiktadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तधातुः tiktadhātuḥ
तिक्तधातू tiktadhātū
तिक्तधातवः tiktadhātavaḥ
Vocative तिक्तधातो tiktadhāto
तिक्तधातू tiktadhātū
तिक्तधातवः tiktadhātavaḥ
Accusative तिक्तधातुम् tiktadhātum
तिक्तधातू tiktadhātū
तिक्तधातून् tiktadhātūn
Instrumental तिक्तधातुना tiktadhātunā
तिक्तधातुभ्याम् tiktadhātubhyām
तिक्तधातुभिः tiktadhātubhiḥ
Dative तिक्तधातवे tiktadhātave
तिक्तधातुभ्याम् tiktadhātubhyām
तिक्तधातुभ्यः tiktadhātubhyaḥ
Ablative तिक्तधातोः tiktadhātoḥ
तिक्तधातुभ्याम् tiktadhātubhyām
तिक्तधातुभ्यः tiktadhātubhyaḥ
Genitive तिक्तधातोः tiktadhātoḥ
तिक्तधात्वोः tiktadhātvoḥ
तिक्तधातूनाम् tiktadhātūnām
Locative तिक्तधातौ tiktadhātau
तिक्तधात्वोः tiktadhātvoḥ
तिक्तधातुषु tiktadhātuṣu