| Singular | Dual | Plural |
Nominative |
तिक्तधातुः
tiktadhātuḥ
|
तिक्तधातू
tiktadhātū
|
तिक्तधातवः
tiktadhātavaḥ
|
Vocative |
तिक्तधातो
tiktadhāto
|
तिक्तधातू
tiktadhātū
|
तिक्तधातवः
tiktadhātavaḥ
|
Accusative |
तिक्तधातुम्
tiktadhātum
|
तिक्तधातू
tiktadhātū
|
तिक्तधातून्
tiktadhātūn
|
Instrumental |
तिक्तधातुना
tiktadhātunā
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभिः
tiktadhātubhiḥ
|
Dative |
तिक्तधातवे
tiktadhātave
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभ्यः
tiktadhātubhyaḥ
|
Ablative |
तिक्तधातोः
tiktadhātoḥ
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभ्यः
tiktadhātubhyaḥ
|
Genitive |
तिक्तधातोः
tiktadhātoḥ
|
तिक्तधात्वोः
tiktadhātvoḥ
|
तिक्तधातूनाम्
tiktadhātūnām
|
Locative |
तिक्तधातौ
tiktadhātau
|
तिक्तधात्वोः
tiktadhātvoḥ
|
तिक्तधातुषु
tiktadhātuṣu
|