| Singular | Dual | Plural |
Nominativo |
तिक्तधातुः
tiktadhātuḥ
|
तिक्तधातू
tiktadhātū
|
तिक्तधातवः
tiktadhātavaḥ
|
Vocativo |
तिक्तधातो
tiktadhāto
|
तिक्तधातू
tiktadhātū
|
तिक्तधातवः
tiktadhātavaḥ
|
Acusativo |
तिक्तधातुम्
tiktadhātum
|
तिक्तधातू
tiktadhātū
|
तिक्तधातून्
tiktadhātūn
|
Instrumental |
तिक्तधातुना
tiktadhātunā
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभिः
tiktadhātubhiḥ
|
Dativo |
तिक्तधातवे
tiktadhātave
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभ्यः
tiktadhātubhyaḥ
|
Ablativo |
तिक्तधातोः
tiktadhātoḥ
|
तिक्तधातुभ्याम्
tiktadhātubhyām
|
तिक्तधातुभ्यः
tiktadhātubhyaḥ
|
Genitivo |
तिक्तधातोः
tiktadhātoḥ
|
तिक्तधात्वोः
tiktadhātvoḥ
|
तिक्तधातूनाम्
tiktadhātūnām
|
Locativo |
तिक्तधातौ
tiktadhātau
|
तिक्तधात्वोः
tiktadhātvoḥ
|
तिक्तधातुषु
tiktadhātuṣu
|