Sanskrit tools

Sanskrit declension


Declension of तिक्तभद्रक tiktabhadraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिक्तभद्रकः tiktabhadrakaḥ
तिक्तभद्रकौ tiktabhadrakau
तिक्तभद्रकाः tiktabhadrakāḥ
Vocative तिक्तभद्रक tiktabhadraka
तिक्तभद्रकौ tiktabhadrakau
तिक्तभद्रकाः tiktabhadrakāḥ
Accusative तिक्तभद्रकम् tiktabhadrakam
तिक्तभद्रकौ tiktabhadrakau
तिक्तभद्रकान् tiktabhadrakān
Instrumental तिक्तभद्रकेण tiktabhadrakeṇa
तिक्तभद्रकाभ्याम् tiktabhadrakābhyām
तिक्तभद्रकैः tiktabhadrakaiḥ
Dative तिक्तभद्रकाय tiktabhadrakāya
तिक्तभद्रकाभ्याम् tiktabhadrakābhyām
तिक्तभद्रकेभ्यः tiktabhadrakebhyaḥ
Ablative तिक्तभद्रकात् tiktabhadrakāt
तिक्तभद्रकाभ्याम् tiktabhadrakābhyām
तिक्तभद्रकेभ्यः tiktabhadrakebhyaḥ
Genitive तिक्तभद्रकस्य tiktabhadrakasya
तिक्तभद्रकयोः tiktabhadrakayoḥ
तिक्तभद्रकाणाम् tiktabhadrakāṇām
Locative तिक्तभद्रके tiktabhadrake
तिक्तभद्रकयोः tiktabhadrakayoḥ
तिक्तभद्रकेषु tiktabhadrakeṣu