| Singular | Dual | Plural |
Nominativo |
तिक्तभद्रकः
tiktabhadrakaḥ
|
तिक्तभद्रकौ
tiktabhadrakau
|
तिक्तभद्रकाः
tiktabhadrakāḥ
|
Vocativo |
तिक्तभद्रक
tiktabhadraka
|
तिक्तभद्रकौ
tiktabhadrakau
|
तिक्तभद्रकाः
tiktabhadrakāḥ
|
Acusativo |
तिक्तभद्रकम्
tiktabhadrakam
|
तिक्तभद्रकौ
tiktabhadrakau
|
तिक्तभद्रकान्
tiktabhadrakān
|
Instrumental |
तिक्तभद्रकेण
tiktabhadrakeṇa
|
तिक्तभद्रकाभ्याम्
tiktabhadrakābhyām
|
तिक्तभद्रकैः
tiktabhadrakaiḥ
|
Dativo |
तिक्तभद्रकाय
tiktabhadrakāya
|
तिक्तभद्रकाभ्याम्
tiktabhadrakābhyām
|
तिक्तभद्रकेभ्यः
tiktabhadrakebhyaḥ
|
Ablativo |
तिक्तभद्रकात्
tiktabhadrakāt
|
तिक्तभद्रकाभ्याम्
tiktabhadrakābhyām
|
तिक्तभद्रकेभ्यः
tiktabhadrakebhyaḥ
|
Genitivo |
तिक्तभद्रकस्य
tiktabhadrakasya
|
तिक्तभद्रकयोः
tiktabhadrakayoḥ
|
तिक्तभद्रकाणाम्
tiktabhadrakāṇām
|
Locativo |
तिक्तभद्रके
tiktabhadrake
|
तिक्तभद्रकयोः
tiktabhadrakayoḥ
|
तिक्तभद्रकेषु
tiktabhadrakeṣu
|