Sanskrit tools

Sanskrit declension


Declension of तिग्मतेजन tigmatejana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मतेजनः tigmatejanaḥ
तिग्मतेजनौ tigmatejanau
तिग्मतेजनाः tigmatejanāḥ
Vocative तिग्मतेजन tigmatejana
तिग्मतेजनौ tigmatejanau
तिग्मतेजनाः tigmatejanāḥ
Accusative तिग्मतेजनम् tigmatejanam
तिग्मतेजनौ tigmatejanau
तिग्मतेजनान् tigmatejanān
Instrumental तिग्मतेजनेन tigmatejanena
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनैः tigmatejanaiḥ
Dative तिग्मतेजनाय tigmatejanāya
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनेभ्यः tigmatejanebhyaḥ
Ablative तिग्मतेजनात् tigmatejanāt
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनेभ्यः tigmatejanebhyaḥ
Genitive तिग्मतेजनस्य tigmatejanasya
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनानाम् tigmatejanānām
Locative तिग्मतेजने tigmatejane
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनेषु tigmatejaneṣu