Herramientas de sánscrito

Declinación del sánscrito


Declinación de तिग्मतेजन tigmatejana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तिग्मतेजनः tigmatejanaḥ
तिग्मतेजनौ tigmatejanau
तिग्मतेजनाः tigmatejanāḥ
Vocativo तिग्मतेजन tigmatejana
तिग्मतेजनौ tigmatejanau
तिग्मतेजनाः tigmatejanāḥ
Acusativo तिग्मतेजनम् tigmatejanam
तिग्मतेजनौ tigmatejanau
तिग्मतेजनान् tigmatejanān
Instrumental तिग्मतेजनेन tigmatejanena
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनैः tigmatejanaiḥ
Dativo तिग्मतेजनाय tigmatejanāya
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनेभ्यः tigmatejanebhyaḥ
Ablativo तिग्मतेजनात् tigmatejanāt
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनेभ्यः tigmatejanebhyaḥ
Genitivo तिग्मतेजनस्य tigmatejanasya
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनानाम् tigmatejanānām
Locativo तिग्मतेजने tigmatejane
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनेषु tigmatejaneṣu