Sanskrit tools

Sanskrit declension


Declension of तिग्मतेजना tigmatejanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मतेजना tigmatejanā
तिग्मतेजने tigmatejane
तिग्मतेजनाः tigmatejanāḥ
Vocative तिग्मतेजने tigmatejane
तिग्मतेजने tigmatejane
तिग्मतेजनाः tigmatejanāḥ
Accusative तिग्मतेजनाम् tigmatejanām
तिग्मतेजने tigmatejane
तिग्मतेजनाः tigmatejanāḥ
Instrumental तिग्मतेजनया tigmatejanayā
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनाभिः tigmatejanābhiḥ
Dative तिग्मतेजनायै tigmatejanāyai
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनाभ्यः tigmatejanābhyaḥ
Ablative तिग्मतेजनायाः tigmatejanāyāḥ
तिग्मतेजनाभ्याम् tigmatejanābhyām
तिग्मतेजनाभ्यः tigmatejanābhyaḥ
Genitive तिग्मतेजनायाः tigmatejanāyāḥ
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनानाम् tigmatejanānām
Locative तिग्मतेजनायाम् tigmatejanāyām
तिग्मतेजनयोः tigmatejanayoḥ
तिग्मतेजनासु tigmatejanāsu