| Singular | Dual | Plural |
Nominative |
तिग्मतेजना
tigmatejanā
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Vocative |
तिग्मतेजने
tigmatejane
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Accusative |
तिग्मतेजनाम्
tigmatejanām
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Instrumental |
तिग्मतेजनया
tigmatejanayā
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभिः
tigmatejanābhiḥ
|
Dative |
तिग्मतेजनायै
tigmatejanāyai
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभ्यः
tigmatejanābhyaḥ
|
Ablative |
तिग्मतेजनायाः
tigmatejanāyāḥ
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभ्यः
tigmatejanābhyaḥ
|
Genitive |
तिग्मतेजनायाः
tigmatejanāyāḥ
|
तिग्मतेजनयोः
tigmatejanayoḥ
|
तिग्मतेजनानाम्
tigmatejanānām
|
Locative |
तिग्मतेजनायाम्
tigmatejanāyām
|
तिग्मतेजनयोः
tigmatejanayoḥ
|
तिग्मतेजनासु
tigmatejanāsu
|