| Singular | Dual | Plural |
Nominativo |
तिग्मतेजना
tigmatejanā
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Vocativo |
तिग्मतेजने
tigmatejane
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Acusativo |
तिग्मतेजनाम्
tigmatejanām
|
तिग्मतेजने
tigmatejane
|
तिग्मतेजनाः
tigmatejanāḥ
|
Instrumental |
तिग्मतेजनया
tigmatejanayā
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभिः
tigmatejanābhiḥ
|
Dativo |
तिग्मतेजनायै
tigmatejanāyai
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभ्यः
tigmatejanābhyaḥ
|
Ablativo |
तिग्मतेजनायाः
tigmatejanāyāḥ
|
तिग्मतेजनाभ्याम्
tigmatejanābhyām
|
तिग्मतेजनाभ्यः
tigmatejanābhyaḥ
|
Genitivo |
तिग्मतेजनायाः
tigmatejanāyāḥ
|
तिग्मतेजनयोः
tigmatejanayoḥ
|
तिग्मतेजनानाम्
tigmatejanānām
|
Locativo |
तिग्मतेजनायाम्
tigmatejanāyām
|
तिग्मतेजनयोः
tigmatejanayoḥ
|
तिग्मतेजनासु
tigmatejanāsu
|