Singular | Dual | Plural | |
Nominative |
तिग्मभाः
tigmabhāḥ |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Vocative |
तिग्मभाः
tigmabhāḥ |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Accusative |
तिग्मभासम्
tigmabhāsam |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Instrumental |
तिग्मभासा
tigmabhāsā |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभिः
tigmabhābhiḥ |
Dative |
तिग्मभासे
tigmabhāse |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभ्यः
tigmabhābhyaḥ |
Ablative |
तिग्मभासः
tigmabhāsaḥ |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभ्यः
tigmabhābhyaḥ |
Genitive |
तिग्मभासः
tigmabhāsaḥ |
तिग्मभासोः
tigmabhāsoḥ |
तिग्मभासाम्
tigmabhāsām |
Locative |
तिग्मभासि
tigmabhāsi |
तिग्मभासोः
tigmabhāsoḥ |
तिग्मभाःसु
tigmabhāḥsu तिग्मभास्सु tigmabhāssu |