Singular | Dual | Plural | |
Nominativo |
तिग्मभाः
tigmabhāḥ |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Vocativo |
तिग्मभाः
tigmabhāḥ |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Acusativo |
तिग्मभासम्
tigmabhāsam |
तिग्मभासौ
tigmabhāsau |
तिग्मभासः
tigmabhāsaḥ |
Instrumental |
तिग्मभासा
tigmabhāsā |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभिः
tigmabhābhiḥ |
Dativo |
तिग्मभासे
tigmabhāse |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभ्यः
tigmabhābhyaḥ |
Ablativo |
तिग्मभासः
tigmabhāsaḥ |
तिग्मभाभ्याम्
tigmabhābhyām |
तिग्मभाभ्यः
tigmabhābhyaḥ |
Genitivo |
तिग्मभासः
tigmabhāsaḥ |
तिग्मभासोः
tigmabhāsoḥ |
तिग्मभासाम्
tigmabhāsām |
Locativo |
तिग्मभासि
tigmabhāsi |
तिग्मभासोः
tigmabhāsoḥ |
तिग्मभाःसु
tigmabhāḥsu तिग्मभास्सु tigmabhāssu |