Sanskrit tools

Sanskrit declension


Declension of तिग्ममयूखमालिन् tigmamayūkhamālin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तिग्ममयूखमाली tigmamayūkhamālī
तिग्ममयूखमालिनौ tigmamayūkhamālinau
तिग्ममयूखमालिनः tigmamayūkhamālinaḥ
Vocative तिग्ममयूखमालिन् tigmamayūkhamālin
तिग्ममयूखमालिनौ tigmamayūkhamālinau
तिग्ममयूखमालिनः tigmamayūkhamālinaḥ
Accusative तिग्ममयूखमालिनम् tigmamayūkhamālinam
तिग्ममयूखमालिनौ tigmamayūkhamālinau
तिग्ममयूखमालिनः tigmamayūkhamālinaḥ
Instrumental तिग्ममयूखमालिना tigmamayūkhamālinā
तिग्ममयूखमालिभ्याम् tigmamayūkhamālibhyām
तिग्ममयूखमालिभिः tigmamayūkhamālibhiḥ
Dative तिग्ममयूखमालिने tigmamayūkhamāline
तिग्ममयूखमालिभ्याम् tigmamayūkhamālibhyām
तिग्ममयूखमालिभ्यः tigmamayūkhamālibhyaḥ
Ablative तिग्ममयूखमालिनः tigmamayūkhamālinaḥ
तिग्ममयूखमालिभ्याम् tigmamayūkhamālibhyām
तिग्ममयूखमालिभ्यः tigmamayūkhamālibhyaḥ
Genitive तिग्ममयूखमालिनः tigmamayūkhamālinaḥ
तिग्ममयूखमालिनोः tigmamayūkhamālinoḥ
तिग्ममयूखमालिनाम् tigmamayūkhamālinām
Locative तिग्ममयूखमालिनि tigmamayūkhamālini
तिग्ममयूखमालिनोः tigmamayūkhamālinoḥ
तिग्ममयूखमालिषु tigmamayūkhamāliṣu