| Singular | Dual | Plural |
Nominativo |
तिग्ममयूखमाली
tigmamayūkhamālī
|
तिग्ममयूखमालिनौ
tigmamayūkhamālinau
|
तिग्ममयूखमालिनः
tigmamayūkhamālinaḥ
|
Vocativo |
तिग्ममयूखमालिन्
tigmamayūkhamālin
|
तिग्ममयूखमालिनौ
tigmamayūkhamālinau
|
तिग्ममयूखमालिनः
tigmamayūkhamālinaḥ
|
Acusativo |
तिग्ममयूखमालिनम्
tigmamayūkhamālinam
|
तिग्ममयूखमालिनौ
tigmamayūkhamālinau
|
तिग्ममयूखमालिनः
tigmamayūkhamālinaḥ
|
Instrumental |
तिग्ममयूखमालिना
tigmamayūkhamālinā
|
तिग्ममयूखमालिभ्याम्
tigmamayūkhamālibhyām
|
तिग्ममयूखमालिभिः
tigmamayūkhamālibhiḥ
|
Dativo |
तिग्ममयूखमालिने
tigmamayūkhamāline
|
तिग्ममयूखमालिभ्याम्
tigmamayūkhamālibhyām
|
तिग्ममयूखमालिभ्यः
tigmamayūkhamālibhyaḥ
|
Ablativo |
तिग्ममयूखमालिनः
tigmamayūkhamālinaḥ
|
तिग्ममयूखमालिभ्याम्
tigmamayūkhamālibhyām
|
तिग्ममयूखमालिभ्यः
tigmamayūkhamālibhyaḥ
|
Genitivo |
तिग्ममयूखमालिनः
tigmamayūkhamālinaḥ
|
तिग्ममयूखमालिनोः
tigmamayūkhamālinoḥ
|
तिग्ममयूखमालिनाम्
tigmamayūkhamālinām
|
Locativo |
तिग्ममयूखमालिनि
tigmamayūkhamālini
|
तिग्ममयूखमालिनोः
tigmamayūkhamālinoḥ
|
तिग्ममयूखमालिषु
tigmamayūkhamāliṣu
|