Sanskrit tools

Sanskrit declension


Declension of तिग्मयातना tigmayātanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मयातना tigmayātanā
तिग्मयातने tigmayātane
तिग्मयातनाः tigmayātanāḥ
Vocative तिग्मयातने tigmayātane
तिग्मयातने tigmayātane
तिग्मयातनाः tigmayātanāḥ
Accusative तिग्मयातनाम् tigmayātanām
तिग्मयातने tigmayātane
तिग्मयातनाः tigmayātanāḥ
Instrumental तिग्मयातनया tigmayātanayā
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनाभिः tigmayātanābhiḥ
Dative तिग्मयातनायै tigmayātanāyai
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनाभ्यः tigmayātanābhyaḥ
Ablative तिग्मयातनायाः tigmayātanāyāḥ
तिग्मयातनाभ्याम् tigmayātanābhyām
तिग्मयातनाभ्यः tigmayātanābhyaḥ
Genitive तिग्मयातनायाः tigmayātanāyāḥ
तिग्मयातनयोः tigmayātanayoḥ
तिग्मयातनानाम् tigmayātanānām
Locative तिग्मयातनायाम् tigmayātanāyām
तिग्मयातनयोः tigmayātanayoḥ
तिग्मयातनासु tigmayātanāsu