| Singular | Dual | Plural |
Nominative |
तिग्मयातना
tigmayātanā
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Vocative |
तिग्मयातने
tigmayātane
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Accusative |
तिग्मयातनाम्
tigmayātanām
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Instrumental |
तिग्मयातनया
tigmayātanayā
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभिः
tigmayātanābhiḥ
|
Dative |
तिग्मयातनायै
tigmayātanāyai
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभ्यः
tigmayātanābhyaḥ
|
Ablative |
तिग्मयातनायाः
tigmayātanāyāḥ
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभ्यः
tigmayātanābhyaḥ
|
Genitive |
तिग्मयातनायाः
tigmayātanāyāḥ
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनानाम्
tigmayātanānām
|
Locative |
तिग्मयातनायाम्
tigmayātanāyām
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनासु
tigmayātanāsu
|