| Singular | Dual | Plural |
Nominativo |
तिग्मयातना
tigmayātanā
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Vocativo |
तिग्मयातने
tigmayātane
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Acusativo |
तिग्मयातनाम्
tigmayātanām
|
तिग्मयातने
tigmayātane
|
तिग्मयातनाः
tigmayātanāḥ
|
Instrumental |
तिग्मयातनया
tigmayātanayā
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभिः
tigmayātanābhiḥ
|
Dativo |
तिग्मयातनायै
tigmayātanāyai
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभ्यः
tigmayātanābhyaḥ
|
Ablativo |
तिग्मयातनायाः
tigmayātanāyāḥ
|
तिग्मयातनाभ्याम्
tigmayātanābhyām
|
तिग्मयातनाभ्यः
tigmayātanābhyaḥ
|
Genitivo |
तिग्मयातनायाः
tigmayātanāyāḥ
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनानाम्
tigmayātanānām
|
Locativo |
तिग्मयातनायाम्
tigmayātanāyām
|
तिग्मयातनयोः
tigmayātanayoḥ
|
तिग्मयातनासु
tigmayātanāsu
|