Sanskrit tools

Sanskrit declension


Declension of तिग्मवत् tigmavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तिग्मवान् tigmavān
तिग्मवन्तौ tigmavantau
तिग्मवन्तः tigmavantaḥ
Vocative तिग्मवन् tigmavan
तिग्मवन्तौ tigmavantau
तिग्मवन्तः tigmavantaḥ
Accusative तिग्मवन्तम् tigmavantam
तिग्मवन्तौ tigmavantau
तिग्मवतः tigmavataḥ
Instrumental तिग्मवता tigmavatā
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भिः tigmavadbhiḥ
Dative तिग्मवते tigmavate
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भ्यः tigmavadbhyaḥ
Ablative तिग्मवतः tigmavataḥ
तिग्मवद्भ्याम् tigmavadbhyām
तिग्मवद्भ्यः tigmavadbhyaḥ
Genitive तिग्मवतः tigmavataḥ
तिग्मवतोः tigmavatoḥ
तिग्मवताम् tigmavatām
Locative तिग्मवति tigmavati
तिग्मवतोः tigmavatoḥ
तिग्मवत्सु tigmavatsu