| Singular | Dual | Plural |
Nominativo |
तिग्मवान्
tigmavān
|
तिग्मवन्तौ
tigmavantau
|
तिग्मवन्तः
tigmavantaḥ
|
Vocativo |
तिग्मवन्
tigmavan
|
तिग्मवन्तौ
tigmavantau
|
तिग्मवन्तः
tigmavantaḥ
|
Acusativo |
तिग्मवन्तम्
tigmavantam
|
तिग्मवन्तौ
tigmavantau
|
तिग्मवतः
tigmavataḥ
|
Instrumental |
तिग्मवता
tigmavatā
|
तिग्मवद्भ्याम्
tigmavadbhyām
|
तिग्मवद्भिः
tigmavadbhiḥ
|
Dativo |
तिग्मवते
tigmavate
|
तिग्मवद्भ्याम्
tigmavadbhyām
|
तिग्मवद्भ्यः
tigmavadbhyaḥ
|
Ablativo |
तिग्मवतः
tigmavataḥ
|
तिग्मवद्भ्याम्
tigmavadbhyām
|
तिग्मवद्भ्यः
tigmavadbhyaḥ
|
Genitivo |
तिग्मवतः
tigmavataḥ
|
तिग्मवतोः
tigmavatoḥ
|
तिग्मवताम्
tigmavatām
|
Locativo |
तिग्मवति
tigmavati
|
तिग्मवतोः
tigmavatoḥ
|
तिग्मवत्सु
tigmavatsu
|