Sanskrit tools

Sanskrit declension


Declension of तिग्मात्मन् tigmātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तिग्मात्मा tigmātmā
तिग्मात्मानौ tigmātmānau
तिग्मात्मानः tigmātmānaḥ
Vocative तिग्मात्मन् tigmātman
तिग्मात्मानौ tigmātmānau
तिग्मात्मानः tigmātmānaḥ
Accusative तिग्मात्मानम् tigmātmānam
तिग्मात्मानौ tigmātmānau
तिग्मात्मनः tigmātmanaḥ
Instrumental तिग्मात्मना tigmātmanā
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभिः tigmātmabhiḥ
Dative तिग्मात्मने tigmātmane
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभ्यः tigmātmabhyaḥ
Ablative तिग्मात्मनः tigmātmanaḥ
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभ्यः tigmātmabhyaḥ
Genitive तिग्मात्मनः tigmātmanaḥ
तिग्मात्मनोः tigmātmanoḥ
तिग्मात्मनाम् tigmātmanām
Locative तिग्मात्मनि tigmātmani
तिग्मात्मनोः tigmātmanoḥ
तिग्मात्मसु tigmātmasu