Herramientas de sánscrito

Declinación del sánscrito


Declinación de तिग्मात्मन् tigmātman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo तिग्मात्मा tigmātmā
तिग्मात्मानौ tigmātmānau
तिग्मात्मानः tigmātmānaḥ
Vocativo तिग्मात्मन् tigmātman
तिग्मात्मानौ tigmātmānau
तिग्मात्मानः tigmātmānaḥ
Acusativo तिग्मात्मानम् tigmātmānam
तिग्मात्मानौ tigmātmānau
तिग्मात्मनः tigmātmanaḥ
Instrumental तिग्मात्मना tigmātmanā
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभिः tigmātmabhiḥ
Dativo तिग्मात्मने tigmātmane
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभ्यः tigmātmabhyaḥ
Ablativo तिग्मात्मनः tigmātmanaḥ
तिग्मात्मभ्याम् tigmātmabhyām
तिग्मात्मभ्यः tigmātmabhyaḥ
Genitivo तिग्मात्मनः tigmātmanaḥ
तिग्मात्मनोः tigmātmanoḥ
तिग्मात्मनाम् tigmātmanām
Locativo तिग्मात्मनि tigmātmani
तिग्मात्मनोः tigmātmanoḥ
तिग्मात्मसु tigmātmasu