| Singular | Dual | Plural |
Nominativo |
तिग्मात्मा
tigmātmā
|
तिग्मात्मानौ
tigmātmānau
|
तिग्मात्मानः
tigmātmānaḥ
|
Vocativo |
तिग्मात्मन्
tigmātman
|
तिग्मात्मानौ
tigmātmānau
|
तिग्मात्मानः
tigmātmānaḥ
|
Acusativo |
तिग्मात्मानम्
tigmātmānam
|
तिग्मात्मानौ
tigmātmānau
|
तिग्मात्मनः
tigmātmanaḥ
|
Instrumental |
तिग्मात्मना
tigmātmanā
|
तिग्मात्मभ्याम्
tigmātmabhyām
|
तिग्मात्मभिः
tigmātmabhiḥ
|
Dativo |
तिग्मात्मने
tigmātmane
|
तिग्मात्मभ्याम्
tigmātmabhyām
|
तिग्मात्मभ्यः
tigmātmabhyaḥ
|
Ablativo |
तिग्मात्मनः
tigmātmanaḥ
|
तिग्मात्मभ्याम्
tigmātmabhyām
|
तिग्मात्मभ्यः
tigmātmabhyaḥ
|
Genitivo |
तिग्मात्मनः
tigmātmanaḥ
|
तिग्मात्मनोः
tigmātmanoḥ
|
तिग्मात्मनाम्
tigmātmanām
|
Locativo |
तिग्मात्मनि
tigmātmani
|
तिग्मात्मनोः
tigmātmanoḥ
|
तिग्मात्मसु
tigmātmasu
|