| Singular | Dual | Plural |
Nominative |
तिग्मायुधा
tigmāyudhā
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Vocative |
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Accusative |
तिग्मायुधाम्
tigmāyudhām
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Instrumental |
तिग्मायुधया
tigmāyudhayā
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभिः
tigmāyudhābhiḥ
|
Dative |
तिग्मायुधायै
tigmāyudhāyai
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभ्यः
tigmāyudhābhyaḥ
|
Ablative |
तिग्मायुधायाः
tigmāyudhāyāḥ
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभ्यः
tigmāyudhābhyaḥ
|
Genitive |
तिग्मायुधायाः
tigmāyudhāyāḥ
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधानाम्
tigmāyudhānām
|
Locative |
तिग्मायुधायाम्
tigmāyudhāyām
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधासु
tigmāyudhāsu
|