Sanskrit tools

Sanskrit declension


Declension of तिग्मायुधा tigmāyudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिग्मायुधा tigmāyudhā
तिग्मायुधे tigmāyudhe
तिग्मायुधाः tigmāyudhāḥ
Vocative तिग्मायुधे tigmāyudhe
तिग्मायुधे tigmāyudhe
तिग्मायुधाः tigmāyudhāḥ
Accusative तिग्मायुधाम् tigmāyudhām
तिग्मायुधे tigmāyudhe
तिग्मायुधाः tigmāyudhāḥ
Instrumental तिग्मायुधया tigmāyudhayā
तिग्मायुधाभ्याम् tigmāyudhābhyām
तिग्मायुधाभिः tigmāyudhābhiḥ
Dative तिग्मायुधायै tigmāyudhāyai
तिग्मायुधाभ्याम् tigmāyudhābhyām
तिग्मायुधाभ्यः tigmāyudhābhyaḥ
Ablative तिग्मायुधायाः tigmāyudhāyāḥ
तिग्मायुधाभ्याम् tigmāyudhābhyām
तिग्मायुधाभ्यः tigmāyudhābhyaḥ
Genitive तिग्मायुधायाः tigmāyudhāyāḥ
तिग्मायुधयोः tigmāyudhayoḥ
तिग्मायुधानाम् tigmāyudhānām
Locative तिग्मायुधायाम् tigmāyudhāyām
तिग्मायुधयोः tigmāyudhayoḥ
तिग्मायुधासु tigmāyudhāsu