| Singular | Dual | Plural |
Nominativo |
तिग्मायुधा
tigmāyudhā
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Vocativo |
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Acusativo |
तिग्मायुधाम्
tigmāyudhām
|
तिग्मायुधे
tigmāyudhe
|
तिग्मायुधाः
tigmāyudhāḥ
|
Instrumental |
तिग्मायुधया
tigmāyudhayā
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभिः
tigmāyudhābhiḥ
|
Dativo |
तिग्मायुधायै
tigmāyudhāyai
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभ्यः
tigmāyudhābhyaḥ
|
Ablativo |
तिग्मायुधायाः
tigmāyudhāyāḥ
|
तिग्मायुधाभ्याम्
tigmāyudhābhyām
|
तिग्मायुधाभ्यः
tigmāyudhābhyaḥ
|
Genitivo |
तिग्मायुधायाः
tigmāyudhāyāḥ
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधानाम्
tigmāyudhānām
|
Locativo |
तिग्मायुधायाम्
tigmāyudhāyām
|
तिग्मायुधयोः
tigmāyudhayoḥ
|
तिग्मायुधासु
tigmāyudhāsu
|