Singular | Dual | Plural | |
Nominative |
तितनिषुः
titaniṣuḥ |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Vocative |
तितनिषो
titaniṣo |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Accusative |
तितनिषुम्
titaniṣum |
तितनिषू
titaniṣū |
तितनिषून्
titaniṣūn |
Instrumental |
तितनिषुणा
titaniṣuṇā |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभिः
titaniṣubhiḥ |
Dative |
तितनिषवे
titaniṣave |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Ablative |
तितनिषोः
titaniṣoḥ |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Genitive |
तितनिषोः
titaniṣoḥ |
तितनिष्वोः
titaniṣvoḥ |
तितनिषूणाम्
titaniṣūṇām |
Locative |
तितनिषौ
titaniṣau |
तितनिष्वोः
titaniṣvoḥ |
तितनिषुषु
titaniṣuṣu |