Singular | Dual | Plural | |
Nominativo |
तितनिषुः
titaniṣuḥ |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Vocativo |
तितनिषो
titaniṣo |
तितनिषू
titaniṣū |
तितनिषवः
titaniṣavaḥ |
Acusativo |
तितनिषुम्
titaniṣum |
तितनिषू
titaniṣū |
तितनिषून्
titaniṣūn |
Instrumental |
तितनिषुणा
titaniṣuṇā |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभिः
titaniṣubhiḥ |
Dativo |
तितनिषवे
titaniṣave |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Ablativo |
तितनिषोः
titaniṣoḥ |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Genitivo |
तितनिषोः
titaniṣoḥ |
तितनिष्वोः
titaniṣvoḥ |
तितनिषूणाम्
titaniṣūṇām |
Locativo |
तितनिषौ
titaniṣau |
तितनिष्वोः
titaniṣvoḥ |
तितनिषुषु
titaniṣuṣu |