Singular | Dual | Plural | |
Nominative |
तितनिषु
titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Vocative |
तितनिषो
titaniṣo तितनिषु titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Accusative |
तितनिषु
titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Instrumental |
तितनिषुणा
titaniṣuṇā |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभिः
titaniṣubhiḥ |
Dative |
तितनिषुणे
titaniṣuṇe |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Ablative |
तितनिषुणः
titaniṣuṇaḥ |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Genitive |
तितनिषुणः
titaniṣuṇaḥ |
तितनिषुणोः
titaniṣuṇoḥ |
तितनिषूणाम्
titaniṣūṇām |
Locative |
तितनिषुणि
titaniṣuṇi |
तितनिषुणोः
titaniṣuṇoḥ |
तितनिषुषु
titaniṣuṣu |