Singular | Dual | Plural | |
Nominativo |
तितनिषु
titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Vocativo |
तितनिषो
titaniṣo तितनिषु titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Acusativo |
तितनिषु
titaniṣu |
तितनिषुणी
titaniṣuṇī |
तितनिषूणि
titaniṣūṇi |
Instrumental |
तितनिषुणा
titaniṣuṇā |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभिः
titaniṣubhiḥ |
Dativo |
तितनिषुणे
titaniṣuṇe |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Ablativo |
तितनिषुणः
titaniṣuṇaḥ |
तितनिषुभ्याम्
titaniṣubhyām |
तितनिषुभ्यः
titaniṣubhyaḥ |
Genitivo |
तितनिषुणः
titaniṣuṇaḥ |
तितनिषुणोः
titaniṣuṇoḥ |
तितनिषूणाम्
titaniṣūṇām |
Locativo |
तितनिषुणि
titaniṣuṇi |
तितनिषुणोः
titaniṣuṇoḥ |
तितनिषुषु
titaniṣuṣu |