Singular | Dual | Plural | |
Nominative |
तिथिः
tithiḥ |
तिथी
tithī |
तिथयः
tithayaḥ |
Vocative |
तिथे
tithe |
तिथी
tithī |
तिथयः
tithayaḥ |
Accusative |
तिथिम्
tithim |
तिथी
tithī |
तिथीन्
tithīn |
Instrumental |
तिथिना
tithinā |
तिथिभ्याम्
tithibhyām |
तिथिभिः
tithibhiḥ |
Dative |
तिथये
tithaye |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Ablative |
तिथेः
titheḥ |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Genitive |
तिथेः
titheḥ |
तिथ्योः
tithyoḥ |
तिथीनाम्
tithīnām |
Locative |
तिथौ
tithau |
तिथ्योः
tithyoḥ |
तिथिषु
tithiṣu |