Singular | Dual | Plural | |
Nominativo |
तिथिः
tithiḥ |
तिथी
tithī |
तिथयः
tithayaḥ |
Vocativo |
तिथे
tithe |
तिथी
tithī |
तिथयः
tithayaḥ |
Acusativo |
तिथिम्
tithim |
तिथी
tithī |
तिथीन्
tithīn |
Instrumental |
तिथिना
tithinā |
तिथिभ्याम्
tithibhyām |
तिथिभिः
tithibhiḥ |
Dativo |
तिथये
tithaye |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Ablativo |
तिथेः
titheḥ |
तिथिभ्याम्
tithibhyām |
तिथिभ्यः
tithibhyaḥ |
Genitivo |
तिथेः
titheḥ |
तिथ्योः
tithyoḥ |
तिथीनाम्
tithīnām |
Locativo |
तिथौ
tithau |
तिथ्योः
tithyoḥ |
तिथिषु
tithiṣu |