Sanskrit tools

Sanskrit declension


Declension of तिथिदान tithidāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिदानम् tithidānam
तिथिदाने tithidāne
तिथिदानानि tithidānāni
Vocative तिथिदान tithidāna
तिथिदाने tithidāne
तिथिदानानि tithidānāni
Accusative तिथिदानम् tithidānam
तिथिदाने tithidāne
तिथिदानानि tithidānāni
Instrumental तिथिदानेन tithidānena
तिथिदानाभ्याम् tithidānābhyām
तिथिदानैः tithidānaiḥ
Dative तिथिदानाय tithidānāya
तिथिदानाभ्याम् tithidānābhyām
तिथिदानेभ्यः tithidānebhyaḥ
Ablative तिथिदानात् tithidānāt
तिथिदानाभ्याम् tithidānābhyām
तिथिदानेभ्यः tithidānebhyaḥ
Genitive तिथिदानस्य tithidānasya
तिथिदानयोः tithidānayoḥ
तिथिदानानाम् tithidānānām
Locative तिथिदाने tithidāne
तिथिदानयोः tithidānayoḥ
तिथिदानेषु tithidāneṣu