| Singular | Dual | Plural |
Nominative |
तिथिदानम्
tithidānam
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Vocative |
तिथिदान
tithidāna
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Accusative |
तिथिदानम्
tithidānam
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Instrumental |
तिथिदानेन
tithidānena
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानैः
tithidānaiḥ
|
Dative |
तिथिदानाय
tithidānāya
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानेभ्यः
tithidānebhyaḥ
|
Ablative |
तिथिदानात्
tithidānāt
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानेभ्यः
tithidānebhyaḥ
|
Genitive |
तिथिदानस्य
tithidānasya
|
तिथिदानयोः
tithidānayoḥ
|
तिथिदानानाम्
tithidānānām
|
Locative |
तिथिदाने
tithidāne
|
तिथिदानयोः
tithidānayoḥ
|
तिथिदानेषु
tithidāneṣu
|