| Singular | Dual | Plural |
Nominativo |
तिथिदानम्
tithidānam
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Vocativo |
तिथिदान
tithidāna
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Acusativo |
तिथिदानम्
tithidānam
|
तिथिदाने
tithidāne
|
तिथिदानानि
tithidānāni
|
Instrumental |
तिथिदानेन
tithidānena
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानैः
tithidānaiḥ
|
Dativo |
तिथिदानाय
tithidānāya
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानेभ्यः
tithidānebhyaḥ
|
Ablativo |
तिथिदानात्
tithidānāt
|
तिथिदानाभ्याम्
tithidānābhyām
|
तिथिदानेभ्यः
tithidānebhyaḥ
|
Genitivo |
तिथिदानस्य
tithidānasya
|
तिथिदानयोः
tithidānayoḥ
|
तिथिदानानाम्
tithidānānām
|
Locativo |
तिथिदाने
tithidāne
|
तिथिदानयोः
tithidānayoḥ
|
तिथिदानेषु
tithidāneṣu
|