| Singular | Dual | Plural |
Nominative |
तिथिदेवता
tithidevatā
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Vocative |
तिथिदेवते
tithidevate
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Accusative |
तिथिदेवताम्
tithidevatām
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Instrumental |
तिथिदेवतया
tithidevatayā
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभिः
tithidevatābhiḥ
|
Dative |
तिथिदेवतायै
tithidevatāyai
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभ्यः
tithidevatābhyaḥ
|
Ablative |
तिथिदेवतायाः
tithidevatāyāḥ
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभ्यः
tithidevatābhyaḥ
|
Genitive |
तिथिदेवतायाः
tithidevatāyāḥ
|
तिथिदेवतयोः
tithidevatayoḥ
|
तिथिदेवतानाम्
tithidevatānām
|
Locative |
तिथिदेवतायाम्
tithidevatāyām
|
तिथिदेवतयोः
tithidevatayoḥ
|
तिथिदेवतासु
tithidevatāsu
|