Sanskrit tools

Sanskrit declension


Declension of तिथिदेवता tithidevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिदेवता tithidevatā
तिथिदेवते tithidevate
तिथिदेवताः tithidevatāḥ
Vocative तिथिदेवते tithidevate
तिथिदेवते tithidevate
तिथिदेवताः tithidevatāḥ
Accusative तिथिदेवताम् tithidevatām
तिथिदेवते tithidevate
तिथिदेवताः tithidevatāḥ
Instrumental तिथिदेवतया tithidevatayā
तिथिदेवताभ्याम् tithidevatābhyām
तिथिदेवताभिः tithidevatābhiḥ
Dative तिथिदेवतायै tithidevatāyai
तिथिदेवताभ्याम् tithidevatābhyām
तिथिदेवताभ्यः tithidevatābhyaḥ
Ablative तिथिदेवतायाः tithidevatāyāḥ
तिथिदेवताभ्याम् tithidevatābhyām
तिथिदेवताभ्यः tithidevatābhyaḥ
Genitive तिथिदेवतायाः tithidevatāyāḥ
तिथिदेवतयोः tithidevatayoḥ
तिथिदेवतानाम् tithidevatānām
Locative तिथिदेवतायाम् tithidevatāyām
तिथिदेवतयोः tithidevatayoḥ
तिथिदेवतासु tithidevatāsu