| Singular | Dual | Plural |
Nominativo |
तिथिदेवता
tithidevatā
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Vocativo |
तिथिदेवते
tithidevate
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Acusativo |
तिथिदेवताम्
tithidevatām
|
तिथिदेवते
tithidevate
|
तिथिदेवताः
tithidevatāḥ
|
Instrumental |
तिथिदेवतया
tithidevatayā
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभिः
tithidevatābhiḥ
|
Dativo |
तिथिदेवतायै
tithidevatāyai
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभ्यः
tithidevatābhyaḥ
|
Ablativo |
तिथिदेवतायाः
tithidevatāyāḥ
|
तिथिदेवताभ्याम्
tithidevatābhyām
|
तिथिदेवताभ्यः
tithidevatābhyaḥ
|
Genitivo |
तिथिदेवतायाः
tithidevatāyāḥ
|
तिथिदेवतयोः
tithidevatayoḥ
|
तिथिदेवतानाम्
tithidevatānām
|
Locativo |
तिथिदेवतायाम्
tithidevatāyām
|
तिथिदेवतयोः
tithidevatayoḥ
|
तिथिदेवतासु
tithidevatāsu
|