| Singular | Dual | Plural |
Nominative |
तिथिद्वैतम्
tithidvaitam
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Vocative |
तिथिद्वैत
tithidvaita
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Accusative |
तिथिद्वैतम्
tithidvaitam
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Instrumental |
तिथिद्वैतेन
tithidvaitena
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतैः
tithidvaitaiḥ
|
Dative |
तिथिद्वैताय
tithidvaitāya
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतेभ्यः
tithidvaitebhyaḥ
|
Ablative |
तिथिद्वैतात्
tithidvaitāt
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतेभ्यः
tithidvaitebhyaḥ
|
Genitive |
तिथिद्वैतस्य
tithidvaitasya
|
तिथिद्वैतयोः
tithidvaitayoḥ
|
तिथिद्वैतानाम्
tithidvaitānām
|
Locative |
तिथिद्वैते
tithidvaite
|
तिथिद्वैतयोः
tithidvaitayoḥ
|
तिथिद्वैतेषु
tithidvaiteṣu
|