Sanskrit tools

Sanskrit declension


Declension of तिथिद्वैत tithidvaita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिद्वैतम् tithidvaitam
तिथिद्वैते tithidvaite
तिथिद्वैतानि tithidvaitāni
Vocative तिथिद्वैत tithidvaita
तिथिद्वैते tithidvaite
तिथिद्वैतानि tithidvaitāni
Accusative तिथिद्वैतम् tithidvaitam
तिथिद्वैते tithidvaite
तिथिद्वैतानि tithidvaitāni
Instrumental तिथिद्वैतेन tithidvaitena
तिथिद्वैताभ्याम् tithidvaitābhyām
तिथिद्वैतैः tithidvaitaiḥ
Dative तिथिद्वैताय tithidvaitāya
तिथिद्वैताभ्याम् tithidvaitābhyām
तिथिद्वैतेभ्यः tithidvaitebhyaḥ
Ablative तिथिद्वैतात् tithidvaitāt
तिथिद्वैताभ्याम् tithidvaitābhyām
तिथिद्वैतेभ्यः tithidvaitebhyaḥ
Genitive तिथिद्वैतस्य tithidvaitasya
तिथिद्वैतयोः tithidvaitayoḥ
तिथिद्वैतानाम् tithidvaitānām
Locative तिथिद्वैते tithidvaite
तिथिद्वैतयोः tithidvaitayoḥ
तिथिद्वैतेषु tithidvaiteṣu