| Singular | Dual | Plural |
Nominativo |
तिथिद्वैतम्
tithidvaitam
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Vocativo |
तिथिद्वैत
tithidvaita
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Acusativo |
तिथिद्वैतम्
tithidvaitam
|
तिथिद्वैते
tithidvaite
|
तिथिद्वैतानि
tithidvaitāni
|
Instrumental |
तिथिद्वैतेन
tithidvaitena
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतैः
tithidvaitaiḥ
|
Dativo |
तिथिद्वैताय
tithidvaitāya
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतेभ्यः
tithidvaitebhyaḥ
|
Ablativo |
तिथिद्वैतात्
tithidvaitāt
|
तिथिद्वैताभ्याम्
tithidvaitābhyām
|
तिथिद्वैतेभ्यः
tithidvaitebhyaḥ
|
Genitivo |
तिथिद्वैतस्य
tithidvaitasya
|
तिथिद्वैतयोः
tithidvaitayoḥ
|
तिथिद्वैतानाम्
tithidvaitānām
|
Locativo |
तिथिद्वैते
tithidvaite
|
तिथिद्वैतयोः
tithidvaitayoḥ
|
तिथिद्वैतेषु
tithidvaiteṣu
|