| Singular | Dual | Plural |
Nominative |
तिथिनिर्णयसंक्षेपः
tithinirṇayasaṁkṣepaḥ
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपाः
tithinirṇayasaṁkṣepāḥ
|
Vocative |
तिथिनिर्णयसंक्षेप
tithinirṇayasaṁkṣepa
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपाः
tithinirṇayasaṁkṣepāḥ
|
Accusative |
तिथिनिर्णयसंक्षेपम्
tithinirṇayasaṁkṣepam
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपान्
tithinirṇayasaṁkṣepān
|
Instrumental |
तिथिनिर्णयसंक्षेपेण
tithinirṇayasaṁkṣepeṇa
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपैः
tithinirṇayasaṁkṣepaiḥ
|
Dative |
तिथिनिर्णयसंक्षेपाय
tithinirṇayasaṁkṣepāya
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपेभ्यः
tithinirṇayasaṁkṣepebhyaḥ
|
Ablative |
तिथिनिर्णयसंक्षेपात्
tithinirṇayasaṁkṣepāt
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपेभ्यः
tithinirṇayasaṁkṣepebhyaḥ
|
Genitive |
तिथिनिर्णयसंक्षेपस्य
tithinirṇayasaṁkṣepasya
|
तिथिनिर्णयसंक्षेपयोः
tithinirṇayasaṁkṣepayoḥ
|
तिथिनिर्णयसंक्षेपाणाम्
tithinirṇayasaṁkṣepāṇām
|
Locative |
तिथिनिर्णयसंक्षेपे
tithinirṇayasaṁkṣepe
|
तिथिनिर्णयसंक्षेपयोः
tithinirṇayasaṁkṣepayoḥ
|
तिथिनिर्णयसंक्षेपेषु
tithinirṇayasaṁkṣepeṣu
|