Sanskrit tools

Sanskrit declension


Declension of तिथिनिर्णयसंक्षेप tithinirṇayasaṁkṣepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिनिर्णयसंक्षेपः tithinirṇayasaṁkṣepaḥ
तिथिनिर्णयसंक्षेपौ tithinirṇayasaṁkṣepau
तिथिनिर्णयसंक्षेपाः tithinirṇayasaṁkṣepāḥ
Vocative तिथिनिर्णयसंक्षेप tithinirṇayasaṁkṣepa
तिथिनिर्णयसंक्षेपौ tithinirṇayasaṁkṣepau
तिथिनिर्णयसंक्षेपाः tithinirṇayasaṁkṣepāḥ
Accusative तिथिनिर्णयसंक्षेपम् tithinirṇayasaṁkṣepam
तिथिनिर्णयसंक्षेपौ tithinirṇayasaṁkṣepau
तिथिनिर्णयसंक्षेपान् tithinirṇayasaṁkṣepān
Instrumental तिथिनिर्णयसंक्षेपेण tithinirṇayasaṁkṣepeṇa
तिथिनिर्णयसंक्षेपाभ्याम् tithinirṇayasaṁkṣepābhyām
तिथिनिर्णयसंक्षेपैः tithinirṇayasaṁkṣepaiḥ
Dative तिथिनिर्णयसंक्षेपाय tithinirṇayasaṁkṣepāya
तिथिनिर्णयसंक्षेपाभ्याम् tithinirṇayasaṁkṣepābhyām
तिथिनिर्णयसंक्षेपेभ्यः tithinirṇayasaṁkṣepebhyaḥ
Ablative तिथिनिर्णयसंक्षेपात् tithinirṇayasaṁkṣepāt
तिथिनिर्णयसंक्षेपाभ्याम् tithinirṇayasaṁkṣepābhyām
तिथिनिर्णयसंक्षेपेभ्यः tithinirṇayasaṁkṣepebhyaḥ
Genitive तिथिनिर्णयसंक्षेपस्य tithinirṇayasaṁkṣepasya
तिथिनिर्णयसंक्षेपयोः tithinirṇayasaṁkṣepayoḥ
तिथिनिर्णयसंक्षेपाणाम् tithinirṇayasaṁkṣepāṇām
Locative तिथिनिर्णयसंक्षेपे tithinirṇayasaṁkṣepe
तिथिनिर्णयसंक्षेपयोः tithinirṇayasaṁkṣepayoḥ
तिथिनिर्णयसंक्षेपेषु tithinirṇayasaṁkṣepeṣu