| Singular | Dual | Plural |
Nominativo |
तिथिनिर्णयसंक्षेपः
tithinirṇayasaṁkṣepaḥ
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपाः
tithinirṇayasaṁkṣepāḥ
|
Vocativo |
तिथिनिर्णयसंक्षेप
tithinirṇayasaṁkṣepa
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपाः
tithinirṇayasaṁkṣepāḥ
|
Acusativo |
तिथिनिर्णयसंक्षेपम्
tithinirṇayasaṁkṣepam
|
तिथिनिर्णयसंक्षेपौ
tithinirṇayasaṁkṣepau
|
तिथिनिर्णयसंक्षेपान्
tithinirṇayasaṁkṣepān
|
Instrumental |
तिथिनिर्णयसंक्षेपेण
tithinirṇayasaṁkṣepeṇa
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपैः
tithinirṇayasaṁkṣepaiḥ
|
Dativo |
तिथिनिर्णयसंक्षेपाय
tithinirṇayasaṁkṣepāya
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपेभ्यः
tithinirṇayasaṁkṣepebhyaḥ
|
Ablativo |
तिथिनिर्णयसंक्षेपात्
tithinirṇayasaṁkṣepāt
|
तिथिनिर्णयसंक्षेपाभ्याम्
tithinirṇayasaṁkṣepābhyām
|
तिथिनिर्णयसंक्षेपेभ्यः
tithinirṇayasaṁkṣepebhyaḥ
|
Genitivo |
तिथिनिर्णयसंक्षेपस्य
tithinirṇayasaṁkṣepasya
|
तिथिनिर्णयसंक्षेपयोः
tithinirṇayasaṁkṣepayoḥ
|
तिथिनिर्णयसंक्षेपाणाम्
tithinirṇayasaṁkṣepāṇām
|
Locativo |
तिथिनिर्णयसंक्षेपे
tithinirṇayasaṁkṣepe
|
तिथिनिर्णयसंक्षेपयोः
tithinirṇayasaṁkṣepayoḥ
|
तिथिनिर्णयसंक्षेपेषु
tithinirṇayasaṁkṣepeṣu
|