Sanskrit tools

Sanskrit declension


Declension of तिथिनिर्णयसार tithinirṇayasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिनिर्णयसारः tithinirṇayasāraḥ
तिथिनिर्णयसारौ tithinirṇayasārau
तिथिनिर्णयसाराः tithinirṇayasārāḥ
Vocative तिथिनिर्णयसार tithinirṇayasāra
तिथिनिर्णयसारौ tithinirṇayasārau
तिथिनिर्णयसाराः tithinirṇayasārāḥ
Accusative तिथिनिर्णयसारम् tithinirṇayasāram
तिथिनिर्णयसारौ tithinirṇayasārau
तिथिनिर्णयसारान् tithinirṇayasārān
Instrumental तिथिनिर्णयसारेण tithinirṇayasāreṇa
तिथिनिर्णयसाराभ्याम् tithinirṇayasārābhyām
तिथिनिर्णयसारैः tithinirṇayasāraiḥ
Dative तिथिनिर्णयसाराय tithinirṇayasārāya
तिथिनिर्णयसाराभ्याम् tithinirṇayasārābhyām
तिथिनिर्णयसारेभ्यः tithinirṇayasārebhyaḥ
Ablative तिथिनिर्णयसारात् tithinirṇayasārāt
तिथिनिर्णयसाराभ्याम् tithinirṇayasārābhyām
तिथिनिर्णयसारेभ्यः tithinirṇayasārebhyaḥ
Genitive तिथिनिर्णयसारस्य tithinirṇayasārasya
तिथिनिर्णयसारयोः tithinirṇayasārayoḥ
तिथिनिर्णयसाराणाम् tithinirṇayasārāṇām
Locative तिथिनिर्णयसारे tithinirṇayasāre
तिथिनिर्णयसारयोः tithinirṇayasārayoḥ
तिथिनिर्णयसारेषु tithinirṇayasāreṣu