| Singular | Dual | Plural |
Nominativo |
तिथिनिर्णयसारः
tithinirṇayasāraḥ
|
तिथिनिर्णयसारौ
tithinirṇayasārau
|
तिथिनिर्णयसाराः
tithinirṇayasārāḥ
|
Vocativo |
तिथिनिर्णयसार
tithinirṇayasāra
|
तिथिनिर्णयसारौ
tithinirṇayasārau
|
तिथिनिर्णयसाराः
tithinirṇayasārāḥ
|
Acusativo |
तिथिनिर्णयसारम्
tithinirṇayasāram
|
तिथिनिर्णयसारौ
tithinirṇayasārau
|
तिथिनिर्णयसारान्
tithinirṇayasārān
|
Instrumental |
तिथिनिर्णयसारेण
tithinirṇayasāreṇa
|
तिथिनिर्णयसाराभ्याम्
tithinirṇayasārābhyām
|
तिथिनिर्णयसारैः
tithinirṇayasāraiḥ
|
Dativo |
तिथिनिर्णयसाराय
tithinirṇayasārāya
|
तिथिनिर्णयसाराभ्याम्
tithinirṇayasārābhyām
|
तिथिनिर्णयसारेभ्यः
tithinirṇayasārebhyaḥ
|
Ablativo |
तिथिनिर्णयसारात्
tithinirṇayasārāt
|
तिथिनिर्णयसाराभ्याम्
tithinirṇayasārābhyām
|
तिथिनिर्णयसारेभ्यः
tithinirṇayasārebhyaḥ
|
Genitivo |
तिथिनिर्णयसारस्य
tithinirṇayasārasya
|
तिथिनिर्णयसारयोः
tithinirṇayasārayoḥ
|
तिथिनिर्णयसाराणाम्
tithinirṇayasārāṇām
|
Locativo |
तिथिनिर्णयसारे
tithinirṇayasāre
|
तिथिनिर्णयसारयोः
tithinirṇayasārayoḥ
|
तिथिनिर्णयसारेषु
tithinirṇayasāreṣu
|