Sanskrit tools

Sanskrit declension


Declension of तिथिपति tithipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिपतिः tithipatiḥ
तिथिपती tithipatī
तिथिपतयः tithipatayaḥ
Vocative तिथिपते tithipate
तिथिपती tithipatī
तिथिपतयः tithipatayaḥ
Accusative तिथिपतिम् tithipatim
तिथिपती tithipatī
तिथिपतीन् tithipatīn
Instrumental तिथिपतिना tithipatinā
तिथिपतिभ्याम् tithipatibhyām
तिथिपतिभिः tithipatibhiḥ
Dative तिथिपतये tithipataye
तिथिपतिभ्याम् tithipatibhyām
तिथिपतिभ्यः tithipatibhyaḥ
Ablative तिथिपतेः tithipateḥ
तिथिपतिभ्याम् tithipatibhyām
तिथिपतिभ्यः tithipatibhyaḥ
Genitive तिथिपतेः tithipateḥ
तिथिपत्योः tithipatyoḥ
तिथिपतीनाम् tithipatīnām
Locative तिथिपतौ tithipatau
तिथिपत्योः tithipatyoḥ
तिथिपतिषु tithipatiṣu