| Singular | Dual | Plural |
Nominative |
तिथिपतिः
tithipatiḥ
|
तिथिपती
tithipatī
|
तिथिपतयः
tithipatayaḥ
|
Vocative |
तिथिपते
tithipate
|
तिथिपती
tithipatī
|
तिथिपतयः
tithipatayaḥ
|
Accusative |
तिथिपतिम्
tithipatim
|
तिथिपती
tithipatī
|
तिथिपतीन्
tithipatīn
|
Instrumental |
तिथिपतिना
tithipatinā
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभिः
tithipatibhiḥ
|
Dative |
तिथिपतये
tithipataye
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभ्यः
tithipatibhyaḥ
|
Ablative |
तिथिपतेः
tithipateḥ
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभ्यः
tithipatibhyaḥ
|
Genitive |
तिथिपतेः
tithipateḥ
|
तिथिपत्योः
tithipatyoḥ
|
तिथिपतीनाम्
tithipatīnām
|
Locative |
तिथिपतौ
tithipatau
|
तिथिपत्योः
tithipatyoḥ
|
तिथिपतिषु
tithipatiṣu
|