| Singular | Dual | Plural |
Nominativo |
तिथिपतिः
tithipatiḥ
|
तिथिपती
tithipatī
|
तिथिपतयः
tithipatayaḥ
|
Vocativo |
तिथिपते
tithipate
|
तिथिपती
tithipatī
|
तिथिपतयः
tithipatayaḥ
|
Acusativo |
तिथिपतिम्
tithipatim
|
तिथिपती
tithipatī
|
तिथिपतीन्
tithipatīn
|
Instrumental |
तिथिपतिना
tithipatinā
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभिः
tithipatibhiḥ
|
Dativo |
तिथिपतये
tithipataye
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभ्यः
tithipatibhyaḥ
|
Ablativo |
तिथिपतेः
tithipateḥ
|
तिथिपतिभ्याम्
tithipatibhyām
|
तिथिपतिभ्यः
tithipatibhyaḥ
|
Genitivo |
तिथिपतेः
tithipateḥ
|
तिथिपत्योः
tithipatyoḥ
|
तिथिपतीनाम्
tithipatīnām
|
Locativo |
तिथिपतौ
tithipatau
|
तिथिपत्योः
tithipatyoḥ
|
तिथिपतिषु
tithipatiṣu
|