| Singular | Dual | Plural |
Nominative |
तिथिपालनम्
tithipālanam
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Vocative |
तिथिपालन
tithipālana
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Accusative |
तिथिपालनम्
tithipālanam
|
तिथिपालने
tithipālane
|
तिथिपालनानि
tithipālanāni
|
Instrumental |
तिथिपालनेन
tithipālanena
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनैः
tithipālanaiḥ
|
Dative |
तिथिपालनाय
tithipālanāya
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनेभ्यः
tithipālanebhyaḥ
|
Ablative |
तिथिपालनात्
tithipālanāt
|
तिथिपालनाभ्याम्
tithipālanābhyām
|
तिथिपालनेभ्यः
tithipālanebhyaḥ
|
Genitive |
तिथिपालनस्य
tithipālanasya
|
तिथिपालनयोः
tithipālanayoḥ
|
तिथिपालनानाम्
tithipālanānām
|
Locative |
तिथिपालने
tithipālane
|
तिथिपालनयोः
tithipālanayoḥ
|
तिथिपालनेषु
tithipālaneṣu
|