Sanskrit tools

Sanskrit declension


Declension of तिथिपालन tithipālana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तिथिपालनम् tithipālanam
तिथिपालने tithipālane
तिथिपालनानि tithipālanāni
Vocative तिथिपालन tithipālana
तिथिपालने tithipālane
तिथिपालनानि tithipālanāni
Accusative तिथिपालनम् tithipālanam
तिथिपालने tithipālane
तिथिपालनानि tithipālanāni
Instrumental तिथिपालनेन tithipālanena
तिथिपालनाभ्याम् tithipālanābhyām
तिथिपालनैः tithipālanaiḥ
Dative तिथिपालनाय tithipālanāya
तिथिपालनाभ्याम् tithipālanābhyām
तिथिपालनेभ्यः tithipālanebhyaḥ
Ablative तिथिपालनात् tithipālanāt
तिथिपालनाभ्याम् tithipālanābhyām
तिथिपालनेभ्यः tithipālanebhyaḥ
Genitive तिथिपालनस्य tithipālanasya
तिथिपालनयोः tithipālanayoḥ
तिथिपालनानाम् tithipālanānām
Locative तिथिपालने tithipālane
तिथिपालनयोः tithipālanayoḥ
तिथिपालनेषु tithipālaneṣu